![]() |
| This Mahashiv Tandav Written By Anmol Bist. Date:16 Oct., 2025 Time: 12:12 AM |
ॐ श्री गणेशपिते नमः।
ॐ श्री पार्वतीपते नमः।
ॐ श्री मेरो सखा, बन्धु, परममित्र, प्रभु — ॐ नमः शिवाय।
दुःखं हरति, दरिद्रं हरति, पापं हरति, रोगं हरति।
सुखं, सम्पत्तिं, स्वास्थ्यं च, देश–विदेश व्यापार आगमनं तथा सफलता, समृद्धि ददाति।
स्वप्नसाकारं भवति।
ॐ सर्वशक्तिमान्, भूत–प्रेतादयो देवमित्रा मम सनाथ भवन्तु, शान्तिं ददाति नमः।
ॐ सर्वशक्तिमान्, सर्वदुष्टशक्तिं हरति, मम मार्गे अडम्बरा नास्ति नमः ।
हरि ॐ नमः शिवाय।
शिवः सदा सहायते।
शम्भुः सदा शिवः।
ॐ नमः शिवाय।
Karna’s Kundal–Kavach Āgamana Mantra (Original Composition)
(By Anmol Bist)
ॐ श्री राधे प्रेममूर्तये नमः।
ॐ श्री कुन्तीमातृये नमः।
ॐ श्री सूर्यपुत्राय कर्णाय नमः।
ॐ श्री कवच–कुण्डल धारिणे नमः।
ॐ श्री महाशिव–आशीर्वादेन, कर्ण–कवच–कुण्डल आगमनं भवतु।
धर्मबलं ददातु, साहसं ददातु।
सर्वभयात् रक्षणं भवतु।
शत्रुभयं नाशयति।
सूर्यतेजः मम देहे प्रविशतु।
सर्वशक्तिमान् कवचं धारयामि।
कर्णस्य शक्तिः मम आत्मनि जाग्रत् भवतु।
ॐ नमः शिवाय। ॐ सूर्याय नमः।
Sūrya Āshraya Mantra
(Original by Anmol Bist – to maintain the respect & radiance of MahāShiv and Karṇa’s Mantras)
ॐ आदित्याय नमः।
ॐ मित्राय नमः।
ॐ भास्कराय नमः।
हे दिव्य सूर्यदेव,
महाशिव ताण्डव मन्त्रस्य गौरवं रक्ष।
कर्ण-कवच-कुण्डल मन्त्रस्य तेजः पालनं कुरु।
धर्मस्य दीपः सदा प्रज्वलतु।
सत्यस्य किरणा सर्वत्र प्रसारितोऽस्तु।
अहं तव तेजसा दीप्तः, तव प्रकाशेन रक्षितः।
ॐ सूर्यदेवाय नमः।
ॐ जय जय सूर्यनारायणाय नमः।
If You Will, You Can.

